Declension table of ?pravāsitā

Deva

FeminineSingularDualPlural
Nominativepravāsitā pravāsite pravāsitāḥ
Vocativepravāsite pravāsite pravāsitāḥ
Accusativepravāsitām pravāsite pravāsitāḥ
Instrumentalpravāsitayā pravāsitābhyām pravāsitābhiḥ
Dativepravāsitāyai pravāsitābhyām pravāsitābhyaḥ
Ablativepravāsitāyāḥ pravāsitābhyām pravāsitābhyaḥ
Genitivepravāsitāyāḥ pravāsitayoḥ pravāsitānām
Locativepravāsitāyām pravāsitayoḥ pravāsitāsu

Adverb -pravāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria