Declension table of ?pravāsavidhi

Deva

MasculineSingularDualPlural
Nominativepravāsavidhiḥ pravāsavidhī pravāsavidhayaḥ
Vocativepravāsavidhe pravāsavidhī pravāsavidhayaḥ
Accusativepravāsavidhim pravāsavidhī pravāsavidhīn
Instrumentalpravāsavidhinā pravāsavidhibhyām pravāsavidhibhiḥ
Dativepravāsavidhaye pravāsavidhibhyām pravāsavidhibhyaḥ
Ablativepravāsavidheḥ pravāsavidhibhyām pravāsavidhibhyaḥ
Genitivepravāsavidheḥ pravāsavidhyoḥ pravāsavidhīnām
Locativepravāsavidhau pravāsavidhyoḥ pravāsavidhiṣu

Compound pravāsavidhi -

Adverb -pravāsavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria