Declension table of ?pravāsasthita

Deva

NeuterSingularDualPlural
Nominativepravāsasthitam pravāsasthite pravāsasthitāni
Vocativepravāsasthita pravāsasthite pravāsasthitāni
Accusativepravāsasthitam pravāsasthite pravāsasthitāni
Instrumentalpravāsasthitena pravāsasthitābhyām pravāsasthitaiḥ
Dativepravāsasthitāya pravāsasthitābhyām pravāsasthitebhyaḥ
Ablativepravāsasthitāt pravāsasthitābhyām pravāsasthitebhyaḥ
Genitivepravāsasthitasya pravāsasthitayoḥ pravāsasthitānām
Locativepravāsasthite pravāsasthitayoḥ pravāsasthiteṣu

Compound pravāsasthita -

Adverb -pravāsasthitam -pravāsasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria