Declension table of ?pravāsasthita

Deva

MasculineSingularDualPlural
Nominativepravāsasthitaḥ pravāsasthitau pravāsasthitāḥ
Vocativepravāsasthita pravāsasthitau pravāsasthitāḥ
Accusativepravāsasthitam pravāsasthitau pravāsasthitān
Instrumentalpravāsasthitena pravāsasthitābhyām pravāsasthitaiḥ pravāsasthitebhiḥ
Dativepravāsasthitāya pravāsasthitābhyām pravāsasthitebhyaḥ
Ablativepravāsasthitāt pravāsasthitābhyām pravāsasthitebhyaḥ
Genitivepravāsasthitasya pravāsasthitayoḥ pravāsasthitānām
Locativepravāsasthite pravāsasthitayoḥ pravāsasthiteṣu

Compound pravāsasthita -

Adverb -pravāsasthitam -pravāsasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria