Declension table of ?pravāsasthā

Deva

FeminineSingularDualPlural
Nominativepravāsasthā pravāsasthe pravāsasthāḥ
Vocativepravāsasthe pravāsasthe pravāsasthāḥ
Accusativepravāsasthām pravāsasthe pravāsasthāḥ
Instrumentalpravāsasthayā pravāsasthābhyām pravāsasthābhiḥ
Dativepravāsasthāyai pravāsasthābhyām pravāsasthābhyaḥ
Ablativepravāsasthāyāḥ pravāsasthābhyām pravāsasthābhyaḥ
Genitivepravāsasthāyāḥ pravāsasthayoḥ pravāsasthānām
Locativepravāsasthāyām pravāsasthayoḥ pravāsasthāsu

Adverb -pravāsastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria