Declension table of ?pravāsastha

Deva

NeuterSingularDualPlural
Nominativepravāsastham pravāsasthe pravāsasthāni
Vocativepravāsastha pravāsasthe pravāsasthāni
Accusativepravāsastham pravāsasthe pravāsasthāni
Instrumentalpravāsasthena pravāsasthābhyām pravāsasthaiḥ
Dativepravāsasthāya pravāsasthābhyām pravāsasthebhyaḥ
Ablativepravāsasthāt pravāsasthābhyām pravāsasthebhyaḥ
Genitivepravāsasthasya pravāsasthayoḥ pravāsasthānām
Locativepravāsasthe pravāsasthayoḥ pravāsastheṣu

Compound pravāsastha -

Adverb -pravāsastham -pravāsasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria