Declension table of ?pravāsastha

Deva

MasculineSingularDualPlural
Nominativepravāsasthaḥ pravāsasthau pravāsasthāḥ
Vocativepravāsastha pravāsasthau pravāsasthāḥ
Accusativepravāsastham pravāsasthau pravāsasthān
Instrumentalpravāsasthena pravāsasthābhyām pravāsasthaiḥ pravāsasthebhiḥ
Dativepravāsasthāya pravāsasthābhyām pravāsasthebhyaḥ
Ablativepravāsasthāt pravāsasthābhyām pravāsasthebhyaḥ
Genitivepravāsasthasya pravāsasthayoḥ pravāsasthānām
Locativepravāsasthe pravāsasthayoḥ pravāsastheṣu

Compound pravāsastha -

Adverb -pravāsastham -pravāsasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria