Declension table of ?pravāsapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativepravāsapariśiṣṭam pravāsapariśiṣṭe pravāsapariśiṣṭāni
Vocativepravāsapariśiṣṭa pravāsapariśiṣṭe pravāsapariśiṣṭāni
Accusativepravāsapariśiṣṭam pravāsapariśiṣṭe pravāsapariśiṣṭāni
Instrumentalpravāsapariśiṣṭena pravāsapariśiṣṭābhyām pravāsapariśiṣṭaiḥ
Dativepravāsapariśiṣṭāya pravāsapariśiṣṭābhyām pravāsapariśiṣṭebhyaḥ
Ablativepravāsapariśiṣṭāt pravāsapariśiṣṭābhyām pravāsapariśiṣṭebhyaḥ
Genitivepravāsapariśiṣṭasya pravāsapariśiṣṭayoḥ pravāsapariśiṣṭānām
Locativepravāsapariśiṣṭe pravāsapariśiṣṭayoḥ pravāsapariśiṣṭeṣu

Compound pravāsapariśiṣṭa -

Adverb -pravāsapariśiṣṭam -pravāsapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria