Declension table of ?pravāsapara

Deva

MasculineSingularDualPlural
Nominativepravāsaparaḥ pravāsaparau pravāsaparāḥ
Vocativepravāsapara pravāsaparau pravāsaparāḥ
Accusativepravāsaparam pravāsaparau pravāsaparān
Instrumentalpravāsapareṇa pravāsaparābhyām pravāsaparaiḥ pravāsaparebhiḥ
Dativepravāsaparāya pravāsaparābhyām pravāsaparebhyaḥ
Ablativepravāsaparāt pravāsaparābhyām pravāsaparebhyaḥ
Genitivepravāsaparasya pravāsaparayoḥ pravāsaparāṇām
Locativepravāsapare pravāsaparayoḥ pravāsapareṣu

Compound pravāsapara -

Adverb -pravāsaparam -pravāsaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria