Declension table of ?pravāsagatā

Deva

FeminineSingularDualPlural
Nominativepravāsagatā pravāsagate pravāsagatāḥ
Vocativepravāsagate pravāsagate pravāsagatāḥ
Accusativepravāsagatām pravāsagate pravāsagatāḥ
Instrumentalpravāsagatayā pravāsagatābhyām pravāsagatābhiḥ
Dativepravāsagatāyai pravāsagatābhyām pravāsagatābhyaḥ
Ablativepravāsagatāyāḥ pravāsagatābhyām pravāsagatābhyaḥ
Genitivepravāsagatāyāḥ pravāsagatayoḥ pravāsagatānām
Locativepravāsagatāyām pravāsagatayoḥ pravāsagatāsu

Adverb -pravāsagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria