Declension table of ?pravāsagata

Deva

NeuterSingularDualPlural
Nominativepravāsagatam pravāsagate pravāsagatāni
Vocativepravāsagata pravāsagate pravāsagatāni
Accusativepravāsagatam pravāsagate pravāsagatāni
Instrumentalpravāsagatena pravāsagatābhyām pravāsagataiḥ
Dativepravāsagatāya pravāsagatābhyām pravāsagatebhyaḥ
Ablativepravāsagatāt pravāsagatābhyām pravāsagatebhyaḥ
Genitivepravāsagatasya pravāsagatayoḥ pravāsagatānām
Locativepravāsagate pravāsagatayoḥ pravāsagateṣu

Compound pravāsagata -

Adverb -pravāsagatam -pravāsagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria