Declension table of ?pravāsagata

Deva

MasculineSingularDualPlural
Nominativepravāsagataḥ pravāsagatau pravāsagatāḥ
Vocativepravāsagata pravāsagatau pravāsagatāḥ
Accusativepravāsagatam pravāsagatau pravāsagatān
Instrumentalpravāsagatena pravāsagatābhyām pravāsagataiḥ pravāsagatebhiḥ
Dativepravāsagatāya pravāsagatābhyām pravāsagatebhyaḥ
Ablativepravāsagatāt pravāsagatābhyām pravāsagatebhyaḥ
Genitivepravāsagatasya pravāsagatayoḥ pravāsagatānām
Locativepravāsagate pravāsagatayoḥ pravāsagateṣu

Compound pravāsagata -

Adverb -pravāsagatam -pravāsagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria