Declension table of pravāsa

Deva

MasculineSingularDualPlural
Nominativepravāsaḥ pravāsau pravāsāḥ
Vocativepravāsa pravāsau pravāsāḥ
Accusativepravāsam pravāsau pravāsān
Instrumentalpravāsena pravāsābhyām pravāsaiḥ pravāsebhiḥ
Dativepravāsāya pravāsābhyām pravāsebhyaḥ
Ablativepravāsāt pravāsābhyām pravāsebhyaḥ
Genitivepravāsasya pravāsayoḥ pravāsānām
Locativepravāse pravāsayoḥ pravāseṣu

Compound pravāsa -

Adverb -pravāsam -pravāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria