Declension table of ?pravāritā

Deva

FeminineSingularDualPlural
Nominativepravāritā pravārite pravāritāḥ
Vocativepravārite pravārite pravāritāḥ
Accusativepravāritām pravārite pravāritāḥ
Instrumentalpravāritayā pravāritābhyām pravāritābhiḥ
Dativepravāritāyai pravāritābhyām pravāritābhyaḥ
Ablativepravāritāyāḥ pravāritābhyām pravāritābhyaḥ
Genitivepravāritāyāḥ pravāritayoḥ pravāritānām
Locativepravāritāyām pravāritayoḥ pravāritāsu

Adverb -pravāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria