Declension table of ?pravāraka

Deva

MasculineSingularDualPlural
Nominativepravārakaḥ pravārakau pravārakāḥ
Vocativepravāraka pravārakau pravārakāḥ
Accusativepravārakam pravārakau pravārakān
Instrumentalpravārakeṇa pravārakābhyām pravārakaiḥ pravārakebhiḥ
Dativepravārakāya pravārakābhyām pravārakebhyaḥ
Ablativepravārakāt pravārakābhyām pravārakebhyaḥ
Genitivepravārakasya pravārakayoḥ pravārakāṇām
Locativepravārake pravārakayoḥ pravārakeṣu

Compound pravāraka -

Adverb -pravārakam -pravārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria