Declension table of ?pravāraṇa

Deva

NeuterSingularDualPlural
Nominativepravāraṇam pravāraṇe pravāraṇāni
Vocativepravāraṇa pravāraṇe pravāraṇāni
Accusativepravāraṇam pravāraṇe pravāraṇāni
Instrumentalpravāraṇena pravāraṇābhyām pravāraṇaiḥ
Dativepravāraṇāya pravāraṇābhyām pravāraṇebhyaḥ
Ablativepravāraṇāt pravāraṇābhyām pravāraṇebhyaḥ
Genitivepravāraṇasya pravāraṇayoḥ pravāraṇānām
Locativepravāraṇe pravāraṇayoḥ pravāraṇeṣu

Compound pravāraṇa -

Adverb -pravāraṇam -pravāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria