Declension table of ?pravāpinī

Deva

FeminineSingularDualPlural
Nominativepravāpinī pravāpinyau pravāpinyaḥ
Vocativepravāpini pravāpinyau pravāpinyaḥ
Accusativepravāpinīm pravāpinyau pravāpinīḥ
Instrumentalpravāpinyā pravāpinībhyām pravāpinībhiḥ
Dativepravāpinyai pravāpinībhyām pravāpinībhyaḥ
Ablativepravāpinyāḥ pravāpinībhyām pravāpinībhyaḥ
Genitivepravāpinyāḥ pravāpinyoḥ pravāpinīnām
Locativepravāpinyām pravāpinyoḥ pravāpinīṣu

Compound pravāpini - pravāpinī -

Adverb -pravāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria