Declension table of ?pravāpin

Deva

NeuterSingularDualPlural
Nominativepravāpi pravāpiṇī pravāpīṇi
Vocativepravāpin pravāpi pravāpiṇī pravāpīṇi
Accusativepravāpi pravāpiṇī pravāpīṇi
Instrumentalpravāpiṇā pravāpibhyām pravāpibhiḥ
Dativepravāpiṇe pravāpibhyām pravāpibhyaḥ
Ablativepravāpiṇaḥ pravāpibhyām pravāpibhyaḥ
Genitivepravāpiṇaḥ pravāpiṇoḥ pravāpiṇām
Locativepravāpiṇi pravāpiṇoḥ pravāpiṣu

Compound pravāpi -

Adverb -pravāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria