Declension table of ?pravāpin

Deva

MasculineSingularDualPlural
Nominativepravāpī pravāpiṇau pravāpiṇaḥ
Vocativepravāpin pravāpiṇau pravāpiṇaḥ
Accusativepravāpiṇam pravāpiṇau pravāpiṇaḥ
Instrumentalpravāpiṇā pravāpibhyām pravāpibhiḥ
Dativepravāpiṇe pravāpibhyām pravāpibhyaḥ
Ablativepravāpiṇaḥ pravāpibhyām pravāpibhyaḥ
Genitivepravāpiṇaḥ pravāpiṇoḥ pravāpiṇām
Locativepravāpiṇi pravāpiṇoḥ pravāpiṣu

Compound pravāpi -

Adverb -pravāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria