Declension table of ?pravāpayitṛ

Deva

NeuterSingularDualPlural
Nominativepravāpayitṛ pravāpayitṛṇī pravāpayitṝṇi
Vocativepravāpayitṛ pravāpayitṛṇī pravāpayitṝṇi
Accusativepravāpayitṛ pravāpayitṛṇī pravāpayitṝṇi
Instrumentalpravāpayitṛṇā pravāpayitṛbhyām pravāpayitṛbhiḥ
Dativepravāpayitṛṇe pravāpayitṛbhyām pravāpayitṛbhyaḥ
Ablativepravāpayitṛṇaḥ pravāpayitṛbhyām pravāpayitṛbhyaḥ
Genitivepravāpayitṛṇaḥ pravāpayitṛṇoḥ pravāpayitṝṇām
Locativepravāpayitṛṇi pravāpayitṛṇoḥ pravāpayitṛṣu

Compound pravāpayitṛ -

Adverb -pravāpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria