Declension table of ?pravālavatā

Deva

FeminineSingularDualPlural
Nominativepravālavatā pravālavate pravālavatāḥ
Vocativepravālavate pravālavate pravālavatāḥ
Accusativepravālavatām pravālavate pravālavatāḥ
Instrumentalpravālavatayā pravālavatābhyām pravālavatābhiḥ
Dativepravālavatāyai pravālavatābhyām pravālavatābhyaḥ
Ablativepravālavatāyāḥ pravālavatābhyām pravālavatābhyaḥ
Genitivepravālavatāyāḥ pravālavatayoḥ pravālavatānām
Locativepravālavatāyām pravālavatayoḥ pravālavatāsu

Adverb -pravālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria