Declension table of ?pravālavat

Deva

NeuterSingularDualPlural
Nominativepravālavat pravālavantī pravālavatī pravālavanti
Vocativepravālavat pravālavantī pravālavatī pravālavanti
Accusativepravālavat pravālavantī pravālavatī pravālavanti
Instrumentalpravālavatā pravālavadbhyām pravālavadbhiḥ
Dativepravālavate pravālavadbhyām pravālavadbhyaḥ
Ablativepravālavataḥ pravālavadbhyām pravālavadbhyaḥ
Genitivepravālavataḥ pravālavatoḥ pravālavatām
Locativepravālavati pravālavatoḥ pravālavatsu

Adverb -pravālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria