Declension table of ?pravālavat

Deva

MasculineSingularDualPlural
Nominativepravālavān pravālavantau pravālavantaḥ
Vocativepravālavan pravālavantau pravālavantaḥ
Accusativepravālavantam pravālavantau pravālavataḥ
Instrumentalpravālavatā pravālavadbhyām pravālavadbhiḥ
Dativepravālavate pravālavadbhyām pravālavadbhyaḥ
Ablativepravālavataḥ pravālavadbhyām pravālavadbhyaḥ
Genitivepravālavataḥ pravālavatoḥ pravālavatām
Locativepravālavati pravālavatoḥ pravālavatsu

Compound pravālavat -

Adverb -pravālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria