Declension table of ?pravālamaṇiśṛṅgā

Deva

FeminineSingularDualPlural
Nominativepravālamaṇiśṛṅgā pravālamaṇiśṛṅge pravālamaṇiśṛṅgāḥ
Vocativepravālamaṇiśṛṅge pravālamaṇiśṛṅge pravālamaṇiśṛṅgāḥ
Accusativepravālamaṇiśṛṅgām pravālamaṇiśṛṅge pravālamaṇiśṛṅgāḥ
Instrumentalpravālamaṇiśṛṅgayā pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgābhiḥ
Dativepravālamaṇiśṛṅgāyai pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgābhyaḥ
Ablativepravālamaṇiśṛṅgāyāḥ pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgābhyaḥ
Genitivepravālamaṇiśṛṅgāyāḥ pravālamaṇiśṛṅgayoḥ pravālamaṇiśṛṅgāṇām
Locativepravālamaṇiśṛṅgāyām pravālamaṇiśṛṅgayoḥ pravālamaṇiśṛṅgāsu

Adverb -pravālamaṇiśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria