Declension table of ?pravālamaṇiśṛṅga

Deva

NeuterSingularDualPlural
Nominativepravālamaṇiśṛṅgam pravālamaṇiśṛṅge pravālamaṇiśṛṅgāṇi
Vocativepravālamaṇiśṛṅga pravālamaṇiśṛṅge pravālamaṇiśṛṅgāṇi
Accusativepravālamaṇiśṛṅgam pravālamaṇiśṛṅge pravālamaṇiśṛṅgāṇi
Instrumentalpravālamaṇiśṛṅgeṇa pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgaiḥ
Dativepravālamaṇiśṛṅgāya pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgebhyaḥ
Ablativepravālamaṇiśṛṅgāt pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgebhyaḥ
Genitivepravālamaṇiśṛṅgasya pravālamaṇiśṛṅgayoḥ pravālamaṇiśṛṅgāṇām
Locativepravālamaṇiśṛṅge pravālamaṇiśṛṅgayoḥ pravālamaṇiśṛṅgeṣu

Compound pravālamaṇiśṛṅga -

Adverb -pravālamaṇiśṛṅgam -pravālamaṇiśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria