Declension table of ?pravālamaṇiśṛṅga

Deva

MasculineSingularDualPlural
Nominativepravālamaṇiśṛṅgaḥ pravālamaṇiśṛṅgau pravālamaṇiśṛṅgāḥ
Vocativepravālamaṇiśṛṅga pravālamaṇiśṛṅgau pravālamaṇiśṛṅgāḥ
Accusativepravālamaṇiśṛṅgam pravālamaṇiśṛṅgau pravālamaṇiśṛṅgān
Instrumentalpravālamaṇiśṛṅgeṇa pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgaiḥ pravālamaṇiśṛṅgebhiḥ
Dativepravālamaṇiśṛṅgāya pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgebhyaḥ
Ablativepravālamaṇiśṛṅgāt pravālamaṇiśṛṅgābhyām pravālamaṇiśṛṅgebhyaḥ
Genitivepravālamaṇiśṛṅgasya pravālamaṇiśṛṅgayoḥ pravālamaṇiśṛṅgāṇām
Locativepravālamaṇiśṛṅge pravālamaṇiśṛṅgayoḥ pravālamaṇiśṛṅgeṣu

Compound pravālamaṇiśṛṅga -

Adverb -pravālamaṇiśṛṅgam -pravālamaṇiśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria