Declension table of ?pravālabhasman

Deva

NeuterSingularDualPlural
Nominativepravālabhasma pravālabhasmanī pravālabhasmāni
Vocativepravālabhasman pravālabhasma pravālabhasmanī pravālabhasmāni
Accusativepravālabhasma pravālabhasmanī pravālabhasmāni
Instrumentalpravālabhasmanā pravālabhasmabhyām pravālabhasmabhiḥ
Dativepravālabhasmane pravālabhasmabhyām pravālabhasmabhyaḥ
Ablativepravālabhasmanaḥ pravālabhasmabhyām pravālabhasmabhyaḥ
Genitivepravālabhasmanaḥ pravālabhasmanoḥ pravālabhasmanām
Locativepravālabhasmani pravālabhasmanoḥ pravālabhasmasu

Compound pravālabhasma -

Adverb -pravālabhasma -pravālabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria