Declension table of ?pravālāśmantaka

Deva

MasculineSingularDualPlural
Nominativepravālāśmantakaḥ pravālāśmantakau pravālāśmantakāḥ
Vocativepravālāśmantaka pravālāśmantakau pravālāśmantakāḥ
Accusativepravālāśmantakam pravālāśmantakau pravālāśmantakān
Instrumentalpravālāśmantakena pravālāśmantakābhyām pravālāśmantakaiḥ pravālāśmantakebhiḥ
Dativepravālāśmantakāya pravālāśmantakābhyām pravālāśmantakebhyaḥ
Ablativepravālāśmantakāt pravālāśmantakābhyām pravālāśmantakebhyaḥ
Genitivepravālāśmantakasya pravālāśmantakayoḥ pravālāśmantakānām
Locativepravālāśmantake pravālāśmantakayoḥ pravālāśmantakeṣu

Compound pravālāśmantaka -

Adverb -pravālāśmantakam -pravālāśmantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria