Declension table of ?pravāhya

Deva

NeuterSingularDualPlural
Nominativepravāhyam pravāhye pravāhyāṇi
Vocativepravāhya pravāhye pravāhyāṇi
Accusativepravāhyam pravāhye pravāhyāṇi
Instrumentalpravāhyeṇa pravāhyābhyām pravāhyaiḥ
Dativepravāhyāya pravāhyābhyām pravāhyebhyaḥ
Ablativepravāhyāt pravāhyābhyām pravāhyebhyaḥ
Genitivepravāhyasya pravāhyayoḥ pravāhyāṇām
Locativepravāhye pravāhyayoḥ pravāhyeṣu

Compound pravāhya -

Adverb -pravāhyam -pravāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria