Declension table of ?pravāhya

Deva

MasculineSingularDualPlural
Nominativepravāhyaḥ pravāhyau pravāhyāḥ
Vocativepravāhya pravāhyau pravāhyāḥ
Accusativepravāhyam pravāhyau pravāhyān
Instrumentalpravāhyeṇa pravāhyābhyām pravāhyaiḥ pravāhyebhiḥ
Dativepravāhyāya pravāhyābhyām pravāhyebhyaḥ
Ablativepravāhyāt pravāhyābhyām pravāhyebhyaḥ
Genitivepravāhyasya pravāhyayoḥ pravāhyāṇām
Locativepravāhye pravāhyayoḥ pravāhyeṣu

Compound pravāhya -

Adverb -pravāhyam -pravāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria