Declension table of ?pravāhita

Deva

NeuterSingularDualPlural
Nominativepravāhitam pravāhite pravāhitāni
Vocativepravāhita pravāhite pravāhitāni
Accusativepravāhitam pravāhite pravāhitāni
Instrumentalpravāhitena pravāhitābhyām pravāhitaiḥ
Dativepravāhitāya pravāhitābhyām pravāhitebhyaḥ
Ablativepravāhitāt pravāhitābhyām pravāhitebhyaḥ
Genitivepravāhitasya pravāhitayoḥ pravāhitānām
Locativepravāhite pravāhitayoḥ pravāhiteṣu

Compound pravāhita -

Adverb -pravāhitam -pravāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria