Declension table of ?pravāhin

Deva

NeuterSingularDualPlural
Nominativepravāhi pravāhiṇī pravāhīṇi
Vocativepravāhin pravāhi pravāhiṇī pravāhīṇi
Accusativepravāhi pravāhiṇī pravāhīṇi
Instrumentalpravāhiṇā pravāhibhyām pravāhibhiḥ
Dativepravāhiṇe pravāhibhyām pravāhibhyaḥ
Ablativepravāhiṇaḥ pravāhibhyām pravāhibhyaḥ
Genitivepravāhiṇaḥ pravāhiṇoḥ pravāhiṇām
Locativepravāhiṇi pravāhiṇoḥ pravāhiṣu

Compound pravāhi -

Adverb -pravāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria