Declension table of pravāhikā

Deva

FeminineSingularDualPlural
Nominativepravāhikā pravāhike pravāhikāḥ
Vocativepravāhike pravāhike pravāhikāḥ
Accusativepravāhikām pravāhike pravāhikāḥ
Instrumentalpravāhikayā pravāhikābhyām pravāhikābhiḥ
Dativepravāhikāyai pravāhikābhyām pravāhikābhyaḥ
Ablativepravāhikāyāḥ pravāhikābhyām pravāhikābhyaḥ
Genitivepravāhikāyāḥ pravāhikayoḥ pravāhikāṇām
Locativepravāhikāyām pravāhikayoḥ pravāhikāsu

Adverb -pravāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria