Declension table of pravāhaka

Deva

NeuterSingularDualPlural
Nominativepravāhakam pravāhake pravāhakāṇi
Vocativepravāhaka pravāhake pravāhakāṇi
Accusativepravāhakam pravāhake pravāhakāṇi
Instrumentalpravāhakeṇa pravāhakābhyām pravāhakaiḥ
Dativepravāhakāya pravāhakābhyām pravāhakebhyaḥ
Ablativepravāhakāt pravāhakābhyām pravāhakebhyaḥ
Genitivepravāhakasya pravāhakayoḥ pravāhakāṇām
Locativepravāhake pravāhakayoḥ pravāhakeṣu

Compound pravāhaka -

Adverb -pravāhakam -pravāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria