Declension table of pravāhaka

Deva

MasculineSingularDualPlural
Nominativepravāhakaḥ pravāhakau pravāhakāḥ
Vocativepravāhaka pravāhakau pravāhakāḥ
Accusativepravāhakam pravāhakau pravāhakān
Instrumentalpravāhakeṇa pravāhakābhyām pravāhakaiḥ pravāhakebhiḥ
Dativepravāhakāya pravāhakābhyām pravāhakebhyaḥ
Ablativepravāhakāt pravāhakābhyām pravāhakebhyaḥ
Genitivepravāhakasya pravāhakayoḥ pravāhakāṇām
Locativepravāhake pravāhakayoḥ pravāhakeṣu

Compound pravāhaka -

Adverb -pravāhakam -pravāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria