Declension table of ?pravāhaṇeyi

Deva

MasculineSingularDualPlural
Nominativepravāhaṇeyiḥ pravāhaṇeyī pravāhaṇeyayaḥ
Vocativepravāhaṇeye pravāhaṇeyī pravāhaṇeyayaḥ
Accusativepravāhaṇeyim pravāhaṇeyī pravāhaṇeyīn
Instrumentalpravāhaṇeyinā pravāhaṇeyibhyām pravāhaṇeyibhiḥ
Dativepravāhaṇeyaye pravāhaṇeyibhyām pravāhaṇeyibhyaḥ
Ablativepravāhaṇeyeḥ pravāhaṇeyibhyām pravāhaṇeyibhyaḥ
Genitivepravāhaṇeyeḥ pravāhaṇeyyoḥ pravāhaṇeyīnām
Locativepravāhaṇeyau pravāhaṇeyyoḥ pravāhaṇeyiṣu

Compound pravāhaṇeyi -

Adverb -pravāhaṇeyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria