Declension table of ?pravāhaṇeya

Deva

MasculineSingularDualPlural
Nominativepravāhaṇeyaḥ pravāhaṇeyau pravāhaṇeyāḥ
Vocativepravāhaṇeya pravāhaṇeyau pravāhaṇeyāḥ
Accusativepravāhaṇeyam pravāhaṇeyau pravāhaṇeyān
Instrumentalpravāhaṇeyena pravāhaṇeyābhyām pravāhaṇeyaiḥ pravāhaṇeyebhiḥ
Dativepravāhaṇeyāya pravāhaṇeyābhyām pravāhaṇeyebhyaḥ
Ablativepravāhaṇeyāt pravāhaṇeyābhyām pravāhaṇeyebhyaḥ
Genitivepravāhaṇeyasya pravāhaṇeyayoḥ pravāhaṇeyānām
Locativepravāhaṇeye pravāhaṇeyayoḥ pravāhaṇeyeṣu

Compound pravāhaṇeya -

Adverb -pravāhaṇeyam -pravāhaṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria