Declension table of ?pravādya

Deva

MasculineSingularDualPlural
Nominativepravādyaḥ pravādyau pravādyāḥ
Vocativepravādya pravādyau pravādyāḥ
Accusativepravādyam pravādyau pravādyān
Instrumentalpravādyena pravādyābhyām pravādyaiḥ pravādyebhiḥ
Dativepravādyāya pravādyābhyām pravādyebhyaḥ
Ablativepravādyāt pravādyābhyām pravādyebhyaḥ
Genitivepravādyasya pravādyayoḥ pravādyānām
Locativepravādye pravādyayoḥ pravādyeṣu

Compound pravādya -

Adverb -pravādyam -pravādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria