Declension table of ?pravādinī

Deva

FeminineSingularDualPlural
Nominativepravādinī pravādinyau pravādinyaḥ
Vocativepravādini pravādinyau pravādinyaḥ
Accusativepravādinīm pravādinyau pravādinīḥ
Instrumentalpravādinyā pravādinībhyām pravādinībhiḥ
Dativepravādinyai pravādinībhyām pravādinībhyaḥ
Ablativepravādinyāḥ pravādinībhyām pravādinībhyaḥ
Genitivepravādinyāḥ pravādinyoḥ pravādinīnām
Locativepravādinyām pravādinyoḥ pravādinīṣu

Compound pravādini - pravādinī -

Adverb -pravādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria