Declension table of ?pravādin

Deva

NeuterSingularDualPlural
Nominativepravādi pravādinī pravādīni
Vocativepravādin pravādi pravādinī pravādīni
Accusativepravādi pravādinī pravādīni
Instrumentalpravādinā pravādibhyām pravādibhiḥ
Dativepravādine pravādibhyām pravādibhyaḥ
Ablativepravādinaḥ pravādibhyām pravādibhyaḥ
Genitivepravādinaḥ pravādinoḥ pravādinām
Locativepravādini pravādinoḥ pravādiṣu

Compound pravādi -

Adverb -pravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria