Declension table of ?pravādin

Deva

MasculineSingularDualPlural
Nominativepravādī pravādinau pravādinaḥ
Vocativepravādin pravādinau pravādinaḥ
Accusativepravādinam pravādinau pravādinaḥ
Instrumentalpravādinā pravādibhyām pravādibhiḥ
Dativepravādine pravādibhyām pravādibhyaḥ
Ablativepravādinaḥ pravādibhyām pravādibhyaḥ
Genitivepravādinaḥ pravādinoḥ pravādinām
Locativepravādini pravādinoḥ pravādiṣu

Compound pravādi -

Adverb -pravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria