Declension table of ?pravāṇī

Deva

FeminineSingularDualPlural
Nominativepravāṇī pravāṇyau pravāṇyaḥ
Vocativepravāṇi pravāṇyau pravāṇyaḥ
Accusativepravāṇīm pravāṇyau pravāṇīḥ
Instrumentalpravāṇyā pravāṇībhyām pravāṇībhiḥ
Dativepravāṇyai pravāṇībhyām pravāṇībhyaḥ
Ablativepravāṇyāḥ pravāṇībhyām pravāṇībhyaḥ
Genitivepravāṇyāḥ pravāṇyoḥ pravāṇīnām
Locativepravāṇyām pravāṇyoḥ pravāṇīṣu

Compound pravāṇi - pravāṇī -

Adverb -pravāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria