Declension table of ?pravāṇa

Deva

NeuterSingularDualPlural
Nominativepravāṇam pravāṇe pravāṇāni
Vocativepravāṇa pravāṇe pravāṇāni
Accusativepravāṇam pravāṇe pravāṇāni
Instrumentalpravāṇena pravāṇābhyām pravāṇaiḥ
Dativepravāṇāya pravāṇābhyām pravāṇebhyaḥ
Ablativepravāṇāt pravāṇābhyām pravāṇebhyaḥ
Genitivepravāṇasya pravāṇayoḥ pravāṇānām
Locativepravāṇe pravāṇayoḥ pravāṇeṣu

Compound pravāṇa -

Adverb -pravāṇam -pravāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria