Declension table of ?pravāḍasāgara

Deva

MasculineSingularDualPlural
Nominativepravāḍasāgaraḥ pravāḍasāgarau pravāḍasāgarāḥ
Vocativepravāḍasāgara pravāḍasāgarau pravāḍasāgarāḥ
Accusativepravāḍasāgaram pravāḍasāgarau pravāḍasāgarān
Instrumentalpravāḍasāgareṇa pravāḍasāgarābhyām pravāḍasāgaraiḥ pravāḍasāgarebhiḥ
Dativepravāḍasāgarāya pravāḍasāgarābhyām pravāḍasāgarebhyaḥ
Ablativepravāḍasāgarāt pravāḍasāgarābhyām pravāḍasāgarebhyaḥ
Genitivepravāḍasāgarasya pravāḍasāgarayoḥ pravāḍasāgarāṇām
Locativepravāḍasāgare pravāḍasāgarayoḥ pravāḍasāgareṣu

Compound pravāḍasāgara -

Adverb -pravāḍasāgaram -pravāḍasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria