Declension table of ?pravaṇavatā

Deva

FeminineSingularDualPlural
Nominativepravaṇavatā pravaṇavate pravaṇavatāḥ
Vocativepravaṇavate pravaṇavate pravaṇavatāḥ
Accusativepravaṇavatām pravaṇavate pravaṇavatāḥ
Instrumentalpravaṇavatayā pravaṇavatābhyām pravaṇavatābhiḥ
Dativepravaṇavatāyai pravaṇavatābhyām pravaṇavatābhyaḥ
Ablativepravaṇavatāyāḥ pravaṇavatābhyām pravaṇavatābhyaḥ
Genitivepravaṇavatāyāḥ pravaṇavatayoḥ pravaṇavatānām
Locativepravaṇavatāyām pravaṇavatayoḥ pravaṇavatāsu

Adverb -pravaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria