Declension table of ?pravaṇavat

Deva

NeuterSingularDualPlural
Nominativepravaṇavat pravaṇavantī pravaṇavatī pravaṇavanti
Vocativepravaṇavat pravaṇavantī pravaṇavatī pravaṇavanti
Accusativepravaṇavat pravaṇavantī pravaṇavatī pravaṇavanti
Instrumentalpravaṇavatā pravaṇavadbhyām pravaṇavadbhiḥ
Dativepravaṇavate pravaṇavadbhyām pravaṇavadbhyaḥ
Ablativepravaṇavataḥ pravaṇavadbhyām pravaṇavadbhyaḥ
Genitivepravaṇavataḥ pravaṇavatoḥ pravaṇavatām
Locativepravaṇavati pravaṇavatoḥ pravaṇavatsu

Adverb -pravaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria