Declension table of ?pravaṇavat

Deva

MasculineSingularDualPlural
Nominativepravaṇavān pravaṇavantau pravaṇavantaḥ
Vocativepravaṇavan pravaṇavantau pravaṇavantaḥ
Accusativepravaṇavantam pravaṇavantau pravaṇavataḥ
Instrumentalpravaṇavatā pravaṇavadbhyām pravaṇavadbhiḥ
Dativepravaṇavate pravaṇavadbhyām pravaṇavadbhyaḥ
Ablativepravaṇavataḥ pravaṇavadbhyām pravaṇavadbhyaḥ
Genitivepravaṇavataḥ pravaṇavatoḥ pravaṇavatām
Locativepravaṇavati pravaṇavatoḥ pravaṇavatsu

Compound pravaṇavat -

Adverb -pravaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria