Declension table of ?pravaṇatā

Deva

FeminineSingularDualPlural
Nominativepravaṇatā pravaṇate pravaṇatāḥ
Vocativepravaṇate pravaṇate pravaṇatāḥ
Accusativepravaṇatām pravaṇate pravaṇatāḥ
Instrumentalpravaṇatayā pravaṇatābhyām pravaṇatābhiḥ
Dativepravaṇatāyai pravaṇatābhyām pravaṇatābhyaḥ
Ablativepravaṇatāyāḥ pravaṇatābhyām pravaṇatābhyaḥ
Genitivepravaṇatāyāḥ pravaṇatayoḥ pravaṇatānām
Locativepravaṇatāyām pravaṇatayoḥ pravaṇatāsu

Adverb -pravaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria