Declension table of ?pravaṇapraharṣa

Deva

MasculineSingularDualPlural
Nominativepravaṇapraharṣaḥ pravaṇapraharṣau pravaṇapraharṣāḥ
Vocativepravaṇapraharṣa pravaṇapraharṣau pravaṇapraharṣāḥ
Accusativepravaṇapraharṣam pravaṇapraharṣau pravaṇapraharṣān
Instrumentalpravaṇapraharṣeṇa pravaṇapraharṣābhyām pravaṇapraharṣaiḥ pravaṇapraharṣebhiḥ
Dativepravaṇapraharṣāya pravaṇapraharṣābhyām pravaṇapraharṣebhyaḥ
Ablativepravaṇapraharṣāt pravaṇapraharṣābhyām pravaṇapraharṣebhyaḥ
Genitivepravaṇapraharṣasya pravaṇapraharṣayoḥ pravaṇapraharṣāṇām
Locativepravaṇapraharṣe pravaṇapraharṣayoḥ pravaṇapraharṣeṣu

Compound pravaṇapraharṣa -

Adverb -pravaṇapraharṣam -pravaṇapraharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria