Declension table of ?pravaṇāyita

Deva

NeuterSingularDualPlural
Nominativepravaṇāyitam pravaṇāyite pravaṇāyitāni
Vocativepravaṇāyita pravaṇāyite pravaṇāyitāni
Accusativepravaṇāyitam pravaṇāyite pravaṇāyitāni
Instrumentalpravaṇāyitena pravaṇāyitābhyām pravaṇāyitaiḥ
Dativepravaṇāyitāya pravaṇāyitābhyām pravaṇāyitebhyaḥ
Ablativepravaṇāyitāt pravaṇāyitābhyām pravaṇāyitebhyaḥ
Genitivepravaṇāyitasya pravaṇāyitayoḥ pravaṇāyitānām
Locativepravaṇāyite pravaṇāyitayoḥ pravaṇāyiteṣu

Compound pravaṇāyita -

Adverb -pravaṇāyitam -pravaṇāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria